《吉祥经》汉译现代版与巴利文译文版

吉祥经 | 作者:网络 [投稿]

《吉祥经》汉译现代版与巴利文译文版

  《吉祥经》有时候也称为「在家居士戒律」,它深受佛陀追随者的欢迎。其中有两段叙述背景的序偈,时常都有人引以诵读。此偈颂阐述了天神和世人经历了漫长的时间,讨论什么才是真正的吉祥。经文以「如是我闻」开始,接着便叙述经典的背景内容。

《吉祥经》汉译现代版(李荣熙译)

  如是我闻,一时,佛住舍卫国祗陀园给孤独精舍。时已深夜,有一天神殊胜光明遍照园中,来至佛所,恭敬礼拜,站立一旁,以偈白佛言:“众天神与人,渴望得利益,思虑求幸福,请示最吉祥。”

  世尊如是答言:

  “勿近愚痴人,应与智者交,尊敬有德者,是为最吉祥!

  居住适宜处,往昔有德行,置身于正道,是为最吉祥!

  多闻工艺精,严持诸禁戒,言谈悦人心,是为最吉祥!

  奉养父母亲,爱护妻与子,从业要无害,是为最吉祥!

  布施好品德,帮助众亲眷,行为无瑕疵,是为最吉祥!

  邪行须禁止,克己不饮酒,美德坚不移,是为最吉祥!

  恭敬与谦让,知足并感恩,及时闻教法,是为最吉祥!

  忍耐与顺从,得见众沙门,适时论信仰,是为最吉祥!

  自制净生活,领悟八正道,实证涅槃法,是为最吉祥!

  八风不动心,无忧无污染,宁静无烦恼,是为最吉祥!

  依此行持者,无往而不胜,一切处得福,是为最吉祥!

《吉祥经》巴利文译文(葛印卡老师)

  Evam me sutam——

  如是我闻,

  Ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Atha kho annatara devata abhikkantaya rattiya abhikkantavanna kevalakappam jetavanam obhasetva yena bhagava tenupasankami.

  一时,世尊在沙瓦提城的揭达林给孤独园,于后夜时分,一位遍身光明之女天神,遍照揭达林园,来诣佛所。

  Upasankamitva bhagavantam abhivadetva ekamantam atthasi.

  Ekamantam thita kho sa devata bhagavantam gathaya ajjhabhasi:

  至已顶礼世尊,立于一隅。天神立一隅已,以偈白世尊言:

  Bahū deva manussa ca, mangalani acintayum;

  akankhamana sotthanam, brūhi mangalamuttamam.

  诸天与世人,思维吉祥事,渴望诸吉祥,何谓最吉祥

  Bhagava etadavoca:

  佛陀答曰:

  Asevana ca balanam, panditananca sevana;

  pūja ca pujaniyanam, etam mangalamuttamam.

  勿近诸愚者,亲近诸智者,尊敬有德者,此谓最吉祥

  Patirūpadesavaso ca, pubbe ca katapunnata;

  atta-sammapanidhi ca, etam mangalamuttamam.

  居于适当所,积曾作福德,自有正誓愿,此谓最吉祥

  Bahusaccanca sippanca, vinayo ca susikkhito;

  subhasita ca ya vaca, etam mangalamuttamam.

  多闻与工巧,善持诸禁戒,言谈诸善语,此谓最吉祥

  Mata-pitu-upatthanam, puttadarassa sangaho;

  anakula ca kammanta, etam mangalamuttamam.

  孝养父母亲,善护妻(夫)与子,正命无混浊,此谓最吉祥

  Dananca dhammacariya ca, natakananca sangaho;

  anavajjani kammani, etam mangalamuttamam.

  布施与修持,善待诸眷属,诸行为无咎,此谓最吉祥

  arati virati papa, majjapana ca samyamo;

  appamado ca dhammesu, etam mangalamuttamam.

  止避诸恶行,远离诸毒品,于法不放逸,此谓最吉祥

  Garavo ca nivato ca, santutthi ca katannuta;

  kalena dhammassavanam, etam mangalamuttamam.

  尊敬与谦逊,知足与感恩,依时闻正法,此谓最吉祥

  Khanti ca sovacassata, samanananca dassanam;

  kalena dhammasakaccha, etam mangalamuttamam.

  忍辱与受教,皈依于圣者,依时论正法,此谓最吉祥

  Tapo ca brahmacariyanca, ariyasaccana-dassanam;

  nibbanasacchikiriya ca, etam mangalamuttamam.

  精修与梵行,证悟诸圣谛,修证般涅槃,此谓最吉祥

  Phutthassa lokadhammehi cittam yassa na kampati;

  asokam virajam khemam, etam mangalamuttamam.

  八风不动心,无忧无杂染,宁静无恐惧,此谓最吉祥

  Etadisani katvana, sabbatthamaparajita;

  sabbatthasotthim gacchanti, tam tesam mangalamuttamam.

  如斯修诸行,常处不败所,随处得安稳,此谓最吉祥

广大佛友阅读文章时如发现错别字或者其他语法错误,欢迎指正,以利弘法,你们的支持是我们进步的最好动力。反馈|投稿
热文推荐
精华文章
热门推荐
最新推荐
愿所有弘法功德回向

赞助、流通、见闻、随喜者、及皆悉回向尽法界、虚空界一切众生,依佛菩萨威德力、弘法功德力,普愿消除一切罪障,福慧具足,常得安乐,无绪病苦。欲行恶法,皆悉不成。所修善业,皆速成就。关闭一切诸恶趣门,开示人生涅槃正路。家门清吉,身心安康,先亡祖妣,历劫怨亲,俱蒙佛慈,获本妙心。兵戈永息,礼让兴行,人民安乐,天下太平。四恩总报,三有齐资,今生来世脱离一切外道天魔之缠缚,生生世世永离恶道,离一切苦得究竟乐,得遇佛菩萨、正法、清净善知识,临终无一切障碍而往生有缘之佛净土,同证究竟圆满之佛果。

版权归原影音公司所有,若侵犯你的权益,请通知我们,我们会及时删除侵权内容!

华人学佛网  Copy Rights Reserved @2020 技术问题联络电邮:cnbuddhist@hotmail.com